Declension table of ?duṣkṛtakarman

Deva

MasculineSingularDualPlural
Nominativeduṣkṛtakarmā duṣkṛtakarmāṇau duṣkṛtakarmāṇaḥ
Vocativeduṣkṛtakarman duṣkṛtakarmāṇau duṣkṛtakarmāṇaḥ
Accusativeduṣkṛtakarmāṇam duṣkṛtakarmāṇau duṣkṛtakarmaṇaḥ
Instrumentalduṣkṛtakarmaṇā duṣkṛtakarmabhyām duṣkṛtakarmabhiḥ
Dativeduṣkṛtakarmaṇe duṣkṛtakarmabhyām duṣkṛtakarmabhyaḥ
Ablativeduṣkṛtakarmaṇaḥ duṣkṛtakarmabhyām duṣkṛtakarmabhyaḥ
Genitiveduṣkṛtakarmaṇaḥ duṣkṛtakarmaṇoḥ duṣkṛtakarmaṇām
Locativeduṣkṛtakarmaṇi duṣkṛtakarmaṇoḥ duṣkṛtakarmasu

Compound duṣkṛtakarma -

Adverb -duṣkṛtakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria