Declension table of ?duṣkṛtakarmaṇā

Deva

FeminineSingularDualPlural
Nominativeduṣkṛtakarmaṇā duṣkṛtakarmaṇe duṣkṛtakarmaṇāḥ
Vocativeduṣkṛtakarmaṇe duṣkṛtakarmaṇe duṣkṛtakarmaṇāḥ
Accusativeduṣkṛtakarmaṇām duṣkṛtakarmaṇe duṣkṛtakarmaṇāḥ
Instrumentalduṣkṛtakarmaṇayā duṣkṛtakarmaṇābhyām duṣkṛtakarmaṇābhiḥ
Dativeduṣkṛtakarmaṇāyai duṣkṛtakarmaṇābhyām duṣkṛtakarmaṇābhyaḥ
Ablativeduṣkṛtakarmaṇāyāḥ duṣkṛtakarmaṇābhyām duṣkṛtakarmaṇābhyaḥ
Genitiveduṣkṛtakarmaṇāyāḥ duṣkṛtakarmaṇayoḥ duṣkṛtakarmaṇānām
Locativeduṣkṛtakarmaṇāyām duṣkṛtakarmaṇayoḥ duṣkṛtakarmaṇāsu

Adverb -duṣkṛtakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria