Declension table of ?duṣkṛtabahiṣkṛtā

Deva

FeminineSingularDualPlural
Nominativeduṣkṛtabahiṣkṛtā duṣkṛtabahiṣkṛte duṣkṛtabahiṣkṛtāḥ
Vocativeduṣkṛtabahiṣkṛte duṣkṛtabahiṣkṛte duṣkṛtabahiṣkṛtāḥ
Accusativeduṣkṛtabahiṣkṛtām duṣkṛtabahiṣkṛte duṣkṛtabahiṣkṛtāḥ
Instrumentalduṣkṛtabahiṣkṛtayā duṣkṛtabahiṣkṛtābhyām duṣkṛtabahiṣkṛtābhiḥ
Dativeduṣkṛtabahiṣkṛtāyai duṣkṛtabahiṣkṛtābhyām duṣkṛtabahiṣkṛtābhyaḥ
Ablativeduṣkṛtabahiṣkṛtāyāḥ duṣkṛtabahiṣkṛtābhyām duṣkṛtabahiṣkṛtābhyaḥ
Genitiveduṣkṛtabahiṣkṛtāyāḥ duṣkṛtabahiṣkṛtayoḥ duṣkṛtabahiṣkṛtānām
Locativeduṣkṛtabahiṣkṛtāyām duṣkṛtabahiṣkṛtayoḥ duṣkṛtabahiṣkṛtāsu

Adverb -duṣkṛtabahiṣkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria