Declension table of ?duṣkṛtātman

Deva

NeuterSingularDualPlural
Nominativeduṣkṛtātma duṣkṛtātmanī duṣkṛtātmāni
Vocativeduṣkṛtātman duṣkṛtātma duṣkṛtātmanī duṣkṛtātmāni
Accusativeduṣkṛtātma duṣkṛtātmanī duṣkṛtātmāni
Instrumentalduṣkṛtātmanā duṣkṛtātmabhyām duṣkṛtātmabhiḥ
Dativeduṣkṛtātmane duṣkṛtātmabhyām duṣkṛtātmabhyaḥ
Ablativeduṣkṛtātmanaḥ duṣkṛtātmabhyām duṣkṛtātmabhyaḥ
Genitiveduṣkṛtātmanaḥ duṣkṛtātmanoḥ duṣkṛtātmanām
Locativeduṣkṛtātmani duṣkṛtātmanoḥ duṣkṛtātmasu

Compound duṣkṛtātma -

Adverb -duṣkṛtātma -duṣkṛtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria