Declension table of ?duṣkṛtātman

Deva

MasculineSingularDualPlural
Nominativeduṣkṛtātmā duṣkṛtātmānau duṣkṛtātmānaḥ
Vocativeduṣkṛtātman duṣkṛtātmānau duṣkṛtātmānaḥ
Accusativeduṣkṛtātmānam duṣkṛtātmānau duṣkṛtātmanaḥ
Instrumentalduṣkṛtātmanā duṣkṛtātmabhyām duṣkṛtātmabhiḥ
Dativeduṣkṛtātmane duṣkṛtātmabhyām duṣkṛtātmabhyaḥ
Ablativeduṣkṛtātmanaḥ duṣkṛtātmabhyām duṣkṛtātmabhyaḥ
Genitiveduṣkṛtātmanaḥ duṣkṛtātmanoḥ duṣkṛtātmanām
Locativeduṣkṛtātmani duṣkṛtātmanoḥ duṣkṛtātmasu

Compound duṣkṛtātma -

Adverb -duṣkṛtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria