Declension table of duṣkṛta

Deva

MasculineSingularDualPlural
Nominativeduṣkṛtaḥ duṣkṛtau duṣkṛtāḥ
Vocativeduṣkṛta duṣkṛtau duṣkṛtāḥ
Accusativeduṣkṛtam duṣkṛtau duṣkṛtān
Instrumentalduṣkṛtena duṣkṛtābhyām duṣkṛtaiḥ duṣkṛtebhiḥ
Dativeduṣkṛtāya duṣkṛtābhyām duṣkṛtebhyaḥ
Ablativeduṣkṛtāt duṣkṛtābhyām duṣkṛtebhyaḥ
Genitiveduṣkṛtasya duṣkṛtayoḥ duṣkṛtānām
Locativeduṣkṛte duṣkṛtayoḥ duṣkṛteṣu

Compound duṣkṛta -

Adverb -duṣkṛtam -duṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria