Declension table of ?duṣkṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeduṣkṛṣṭā duṣkṛṣṭe duṣkṛṣṭāḥ
Vocativeduṣkṛṣṭe duṣkṛṣṭe duṣkṛṣṭāḥ
Accusativeduṣkṛṣṭām duṣkṛṣṭe duṣkṛṣṭāḥ
Instrumentalduṣkṛṣṭayā duṣkṛṣṭābhyām duṣkṛṣṭābhiḥ
Dativeduṣkṛṣṭāyai duṣkṛṣṭābhyām duṣkṛṣṭābhyaḥ
Ablativeduṣkṛṣṭāyāḥ duṣkṛṣṭābhyām duṣkṛṣṭābhyaḥ
Genitiveduṣkṛṣṭāyāḥ duṣkṛṣṭayoḥ duṣkṛṣṭānām
Locativeduṣkṛṣṭāyām duṣkṛṣṭayoḥ duṣkṛṣṭāsu

Adverb -duṣkṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria