Declension table of ?duṣkṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeduṣkṛṣṭam duṣkṛṣṭe duṣkṛṣṭāni
Vocativeduṣkṛṣṭa duṣkṛṣṭe duṣkṛṣṭāni
Accusativeduṣkṛṣṭam duṣkṛṣṭe duṣkṛṣṭāni
Instrumentalduṣkṛṣṭena duṣkṛṣṭābhyām duṣkṛṣṭaiḥ
Dativeduṣkṛṣṭāya duṣkṛṣṭābhyām duṣkṛṣṭebhyaḥ
Ablativeduṣkṛṣṭāt duṣkṛṣṭābhyām duṣkṛṣṭebhyaḥ
Genitiveduṣkṛṣṭasya duṣkṛṣṭayoḥ duṣkṛṣṭānām
Locativeduṣkṛṣṭe duṣkṛṣṭayoḥ duṣkṛṣṭeṣu

Compound duṣkṛṣṭa -

Adverb -duṣkṛṣṭam -duṣkṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria