Declension table of ?duṣkṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeduṣkṛṣṭaḥ duṣkṛṣṭau duṣkṛṣṭāḥ
Vocativeduṣkṛṣṭa duṣkṛṣṭau duṣkṛṣṭāḥ
Accusativeduṣkṛṣṭam duṣkṛṣṭau duṣkṛṣṭān
Instrumentalduṣkṛṣṭena duṣkṛṣṭābhyām duṣkṛṣṭaiḥ duṣkṛṣṭebhiḥ
Dativeduṣkṛṣṭāya duṣkṛṣṭābhyām duṣkṛṣṭebhyaḥ
Ablativeduṣkṛṣṭāt duṣkṛṣṭābhyām duṣkṛṣṭebhyaḥ
Genitiveduṣkṛṣṭasya duṣkṛṣṭayoḥ duṣkṛṣṭānām
Locativeduṣkṛṣṭe duṣkṛṣṭayoḥ duṣkṛṣṭeṣu

Compound duṣkṛṣṭa -

Adverb -duṣkṛṣṭam -duṣkṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria