Declension table of ?duṣṭayoniprāptivicāra

Deva

MasculineSingularDualPlural
Nominativeduṣṭayoniprāptivicāraḥ duṣṭayoniprāptivicārau duṣṭayoniprāptivicārāḥ
Vocativeduṣṭayoniprāptivicāra duṣṭayoniprāptivicārau duṣṭayoniprāptivicārāḥ
Accusativeduṣṭayoniprāptivicāram duṣṭayoniprāptivicārau duṣṭayoniprāptivicārān
Instrumentalduṣṭayoniprāptivicāreṇa duṣṭayoniprāptivicārābhyām duṣṭayoniprāptivicāraiḥ duṣṭayoniprāptivicārebhiḥ
Dativeduṣṭayoniprāptivicārāya duṣṭayoniprāptivicārābhyām duṣṭayoniprāptivicārebhyaḥ
Ablativeduṣṭayoniprāptivicārāt duṣṭayoniprāptivicārābhyām duṣṭayoniprāptivicārebhyaḥ
Genitiveduṣṭayoniprāptivicārasya duṣṭayoniprāptivicārayoḥ duṣṭayoniprāptivicārāṇām
Locativeduṣṭayoniprāptivicāre duṣṭayoniprāptivicārayoḥ duṣṭayoniprāptivicāreṣu

Compound duṣṭayoniprāptivicāra -

Adverb -duṣṭayoniprāptivicāram -duṣṭayoniprāptivicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria