Declension table of ?duṣṭavānara

Deva

MasculineSingularDualPlural
Nominativeduṣṭavānaraḥ duṣṭavānarau duṣṭavānarāḥ
Vocativeduṣṭavānara duṣṭavānarau duṣṭavānarāḥ
Accusativeduṣṭavānaram duṣṭavānarau duṣṭavānarān
Instrumentalduṣṭavānareṇa duṣṭavānarābhyām duṣṭavānaraiḥ duṣṭavānarebhiḥ
Dativeduṣṭavānarāya duṣṭavānarābhyām duṣṭavānarebhyaḥ
Ablativeduṣṭavānarāt duṣṭavānarābhyām duṣṭavānarebhyaḥ
Genitiveduṣṭavānarasya duṣṭavānarayoḥ duṣṭavānarāṇām
Locativeduṣṭavānare duṣṭavānarayoḥ duṣṭavānareṣu

Compound duṣṭavānara -

Adverb -duṣṭavānaram -duṣṭavānarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria