Declension table of ?duṣṭavāc

Deva

NeuterSingularDualPlural
Nominativeduṣṭavāk duṣṭavācī duṣṭavāñci
Vocativeduṣṭavāk duṣṭavācī duṣṭavāñci
Accusativeduṣṭavāñcam duṣṭavācī duṣṭavāñci
Instrumentalduṣṭavācā duṣṭavāgbhyām duṣṭavāgbhiḥ
Dativeduṣṭavāce duṣṭavāgbhyām duṣṭavāgbhyaḥ
Ablativeduṣṭavācaḥ duṣṭavāgbhyām duṣṭavāgbhyaḥ
Genitiveduṣṭavācaḥ duṣṭavācoḥ duṣṭavācām
Locativeduṣṭavāci duṣṭavācoḥ duṣṭavākṣu

Compound duṣṭavāk -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria