Declension table of ?duṣṭaratarītu

Deva

MasculineSingularDualPlural
Nominativeduṣṭaratarītuḥ duṣṭaratarītū duṣṭaratarītavaḥ
Vocativeduṣṭaratarīto duṣṭaratarītū duṣṭaratarītavaḥ
Accusativeduṣṭaratarītum duṣṭaratarītū duṣṭaratarītūn
Instrumentalduṣṭaratarītunā duṣṭaratarītubhyām duṣṭaratarītubhiḥ
Dativeduṣṭaratarītave duṣṭaratarītubhyām duṣṭaratarītubhyaḥ
Ablativeduṣṭaratarītoḥ duṣṭaratarītubhyām duṣṭaratarītubhyaḥ
Genitiveduṣṭaratarītoḥ duṣṭaratarītvoḥ duṣṭaratarītūnām
Locativeduṣṭaratarītau duṣṭaratarītvoḥ duṣṭaratarītuṣu

Compound duṣṭaratarītu -

Adverb -duṣṭaratarītu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria