Declension table of ?duṣṭarajodarśanaśānti

Deva

FeminineSingularDualPlural
Nominativeduṣṭarajodarśanaśāntiḥ duṣṭarajodarśanaśāntī duṣṭarajodarśanaśāntayaḥ
Vocativeduṣṭarajodarśanaśānte duṣṭarajodarśanaśāntī duṣṭarajodarśanaśāntayaḥ
Accusativeduṣṭarajodarśanaśāntim duṣṭarajodarśanaśāntī duṣṭarajodarśanaśāntīḥ
Instrumentalduṣṭarajodarśanaśāntyā duṣṭarajodarśanaśāntibhyām duṣṭarajodarśanaśāntibhiḥ
Dativeduṣṭarajodarśanaśāntyai duṣṭarajodarśanaśāntaye duṣṭarajodarśanaśāntibhyām duṣṭarajodarśanaśāntibhyaḥ
Ablativeduṣṭarajodarśanaśāntyāḥ duṣṭarajodarśanaśānteḥ duṣṭarajodarśanaśāntibhyām duṣṭarajodarśanaśāntibhyaḥ
Genitiveduṣṭarajodarśanaśāntyāḥ duṣṭarajodarśanaśānteḥ duṣṭarajodarśanaśāntyoḥ duṣṭarajodarśanaśāntīnām
Locativeduṣṭarajodarśanaśāntyām duṣṭarajodarśanaśāntau duṣṭarajodarśanaśāntyoḥ duṣṭarajodarśanaśāntiṣu

Compound duṣṭarajodarśanaśānti -

Adverb -duṣṭarajodarśanaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria