Declension table of duṣṭara

Deva

MasculineSingularDualPlural
Nominativeduṣṭaraḥ duṣṭarau duṣṭarāḥ
Vocativeduṣṭara duṣṭarau duṣṭarāḥ
Accusativeduṣṭaram duṣṭarau duṣṭarān
Instrumentalduṣṭareṇa duṣṭarābhyām duṣṭaraiḥ duṣṭarebhiḥ
Dativeduṣṭarāya duṣṭarābhyām duṣṭarebhyaḥ
Ablativeduṣṭarāt duṣṭarābhyām duṣṭarebhyaḥ
Genitiveduṣṭarasya duṣṭarayoḥ duṣṭarāṇām
Locativeduṣṭare duṣṭarayoḥ duṣṭareṣu

Compound duṣṭara -

Adverb -duṣṭaram -duṣṭarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria