Declension table of ?duṣṭanu_ā

Deva

FeminineSingularDualPlural
Nominativeduṣṭanu_ā duṣṭanu_e duṣṭanu_āḥ
Vocativeduṣṭanu_e duṣṭanu_e duṣṭanu_āḥ
Accusativeduṣṭanu_ām duṣṭanu_e duṣṭanu_āḥ
Instrumentalduṣṭanu_ayā duṣṭanu_ābhyām duṣṭanu_ābhiḥ
Dativeduṣṭanu_āyai duṣṭanu_ābhyām duṣṭanu_ābhyaḥ
Ablativeduṣṭanu_āyāḥ duṣṭanu_ābhyām duṣṭanu_ābhyaḥ
Genitiveduṣṭanu_āyāḥ duṣṭanu_ayoḥ duṣṭanu_ānām
Locativeduṣṭanu_āyām duṣṭanu_ayoḥ duṣṭanu_āsu

Adverb -duṣṭanu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria