Declension table of ?duṣṭanāśinī

Deva

FeminineSingularDualPlural
Nominativeduṣṭanāśinī duṣṭanāśinyau duṣṭanāśinyaḥ
Vocativeduṣṭanāśini duṣṭanāśinyau duṣṭanāśinyaḥ
Accusativeduṣṭanāśinīm duṣṭanāśinyau duṣṭanāśinīḥ
Instrumentalduṣṭanāśinyā duṣṭanāśinībhyām duṣṭanāśinībhiḥ
Dativeduṣṭanāśinyai duṣṭanāśinībhyām duṣṭanāśinībhyaḥ
Ablativeduṣṭanāśinyāḥ duṣṭanāśinībhyām duṣṭanāśinībhyaḥ
Genitiveduṣṭanāśinyāḥ duṣṭanāśinyoḥ duṣṭanāśinīnām
Locativeduṣṭanāśinyām duṣṭanāśinyoḥ duṣṭanāśinīṣu

Compound duṣṭanāśini - duṣṭanāśinī -

Adverb -duṣṭanāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria