Declension table of ?duṣṭamati

Deva

NeuterSingularDualPlural
Nominativeduṣṭamati duṣṭamatinī duṣṭamatīni
Vocativeduṣṭamati duṣṭamatinī duṣṭamatīni
Accusativeduṣṭamati duṣṭamatinī duṣṭamatīni
Instrumentalduṣṭamatinā duṣṭamatibhyām duṣṭamatibhiḥ
Dativeduṣṭamatine duṣṭamatibhyām duṣṭamatibhyaḥ
Ablativeduṣṭamatinaḥ duṣṭamatibhyām duṣṭamatibhyaḥ
Genitiveduṣṭamatinaḥ duṣṭamatinoḥ duṣṭamatīnām
Locativeduṣṭamatini duṣṭamatinoḥ duṣṭamatiṣu

Compound duṣṭamati -

Adverb -duṣṭamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria