Declension table of ?duṣṭamati

Deva

MasculineSingularDualPlural
Nominativeduṣṭamatiḥ duṣṭamatī duṣṭamatayaḥ
Vocativeduṣṭamate duṣṭamatī duṣṭamatayaḥ
Accusativeduṣṭamatim duṣṭamatī duṣṭamatīn
Instrumentalduṣṭamatinā duṣṭamatibhyām duṣṭamatibhiḥ
Dativeduṣṭamataye duṣṭamatibhyām duṣṭamatibhyaḥ
Ablativeduṣṭamateḥ duṣṭamatibhyām duṣṭamatibhyaḥ
Genitiveduṣṭamateḥ duṣṭamatyoḥ duṣṭamatīnām
Locativeduṣṭamatau duṣṭamatyoḥ duṣṭamatiṣu

Compound duṣṭamati -

Adverb -duṣṭamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria