Declension table of ?duṣṭamānasī

Deva

FeminineSingularDualPlural
Nominativeduṣṭamānasī duṣṭamānasyau duṣṭamānasyaḥ
Vocativeduṣṭamānasi duṣṭamānasyau duṣṭamānasyaḥ
Accusativeduṣṭamānasīm duṣṭamānasyau duṣṭamānasīḥ
Instrumentalduṣṭamānasyā duṣṭamānasībhyām duṣṭamānasībhiḥ
Dativeduṣṭamānasyai duṣṭamānasībhyām duṣṭamānasībhyaḥ
Ablativeduṣṭamānasyāḥ duṣṭamānasībhyām duṣṭamānasībhyaḥ
Genitiveduṣṭamānasyāḥ duṣṭamānasyoḥ duṣṭamānasīnām
Locativeduṣṭamānasyām duṣṭamānasyoḥ duṣṭamānasīṣu

Compound duṣṭamānasi - duṣṭamānasī -

Adverb -duṣṭamānasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria