Declension table of ?duṣṭamānasa

Deva

MasculineSingularDualPlural
Nominativeduṣṭamānasaḥ duṣṭamānasau duṣṭamānasāḥ
Vocativeduṣṭamānasa duṣṭamānasau duṣṭamānasāḥ
Accusativeduṣṭamānasam duṣṭamānasau duṣṭamānasān
Instrumentalduṣṭamānasena duṣṭamānasābhyām duṣṭamānasaiḥ duṣṭamānasebhiḥ
Dativeduṣṭamānasāya duṣṭamānasābhyām duṣṭamānasebhyaḥ
Ablativeduṣṭamānasāt duṣṭamānasābhyām duṣṭamānasebhyaḥ
Genitiveduṣṭamānasasya duṣṭamānasayoḥ duṣṭamānasānām
Locativeduṣṭamānase duṣṭamānasayoḥ duṣṭamānaseṣu

Compound duṣṭamānasa -

Adverb -duṣṭamānasam -duṣṭamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria