Declension table of ?duṣṭalāṅgala

Deva

NeuterSingularDualPlural
Nominativeduṣṭalāṅgalam duṣṭalāṅgale duṣṭalāṅgalāni
Vocativeduṣṭalāṅgala duṣṭalāṅgale duṣṭalāṅgalāni
Accusativeduṣṭalāṅgalam duṣṭalāṅgale duṣṭalāṅgalāni
Instrumentalduṣṭalāṅgalena duṣṭalāṅgalābhyām duṣṭalāṅgalaiḥ
Dativeduṣṭalāṅgalāya duṣṭalāṅgalābhyām duṣṭalāṅgalebhyaḥ
Ablativeduṣṭalāṅgalāt duṣṭalāṅgalābhyām duṣṭalāṅgalebhyaḥ
Genitiveduṣṭalāṅgalasya duṣṭalāṅgalayoḥ duṣṭalāṅgalānām
Locativeduṣṭalāṅgale duṣṭalāṅgalayoḥ duṣṭalāṅgaleṣu

Compound duṣṭalāṅgala -

Adverb -duṣṭalāṅgalam -duṣṭalāṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria