Declension table of ?duṣṭahṛdayā

Deva

FeminineSingularDualPlural
Nominativeduṣṭahṛdayā duṣṭahṛdaye duṣṭahṛdayāḥ
Vocativeduṣṭahṛdaye duṣṭahṛdaye duṣṭahṛdayāḥ
Accusativeduṣṭahṛdayām duṣṭahṛdaye duṣṭahṛdayāḥ
Instrumentalduṣṭahṛdayayā duṣṭahṛdayābhyām duṣṭahṛdayābhiḥ
Dativeduṣṭahṛdayāyai duṣṭahṛdayābhyām duṣṭahṛdayābhyaḥ
Ablativeduṣṭahṛdayāyāḥ duṣṭahṛdayābhyām duṣṭahṛdayābhyaḥ
Genitiveduṣṭahṛdayāyāḥ duṣṭahṛdayayoḥ duṣṭahṛdayānām
Locativeduṣṭahṛdayāyām duṣṭahṛdayayoḥ duṣṭahṛdayāsu

Adverb -duṣṭahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria