Declension table of ?duṣṭagaja

Deva

MasculineSingularDualPlural
Nominativeduṣṭagajaḥ duṣṭagajau duṣṭagajāḥ
Vocativeduṣṭagaja duṣṭagajau duṣṭagajāḥ
Accusativeduṣṭagajam duṣṭagajau duṣṭagajān
Instrumentalduṣṭagajena duṣṭagajābhyām duṣṭagajaiḥ duṣṭagajebhiḥ
Dativeduṣṭagajāya duṣṭagajābhyām duṣṭagajebhyaḥ
Ablativeduṣṭagajāt duṣṭagajābhyām duṣṭagajebhyaḥ
Genitiveduṣṭagajasya duṣṭagajayoḥ duṣṭagajānām
Locativeduṣṭagaje duṣṭagajayoḥ duṣṭagajeṣu

Compound duṣṭagaja -

Adverb -duṣṭagajam -duṣṭagajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria