Declension table of ?duṣṭadhī

Deva

NeuterSingularDualPlural
Nominativeduṣṭadhi duṣṭadhinī duṣṭadhīni
Vocativeduṣṭadhi duṣṭadhinī duṣṭadhīni
Accusativeduṣṭadhi duṣṭadhinī duṣṭadhīni
Instrumentalduṣṭadhinā duṣṭadhibhyām duṣṭadhibhiḥ
Dativeduṣṭadhine duṣṭadhibhyām duṣṭadhibhyaḥ
Ablativeduṣṭadhinaḥ duṣṭadhibhyām duṣṭadhibhyaḥ
Genitiveduṣṭadhinaḥ duṣṭadhinoḥ duṣṭadhīnām
Locativeduṣṭadhini duṣṭadhinoḥ duṣṭadhiṣu

Compound duṣṭadhi -

Adverb -duṣṭadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria