Declension table of ?duṣṭadhī

Deva

MasculineSingularDualPlural
Nominativeduṣṭadhīḥ duṣṭadhyā duṣṭadhyaḥ
Vocativeduṣṭadhīḥ duṣṭadhi duṣṭadhyā duṣṭadhyaḥ
Accusativeduṣṭadhyam duṣṭadhyā duṣṭadhyaḥ
Instrumentalduṣṭadhyā duṣṭadhībhyām duṣṭadhībhiḥ
Dativeduṣṭadhye duṣṭadhībhyām duṣṭadhībhyaḥ
Ablativeduṣṭadhyaḥ duṣṭadhībhyām duṣṭadhībhyaḥ
Genitiveduṣṭadhyaḥ duṣṭadhyoḥ duṣṭadhīnām
Locativeduṣṭadhyi duṣṭadhyām duṣṭadhyoḥ duṣṭadhīṣu

Compound duṣṭadhi - duṣṭadhī -

Adverb -duṣṭadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria