Declension table of ?duṣṭadamana

Deva

NeuterSingularDualPlural
Nominativeduṣṭadamanam duṣṭadamane duṣṭadamanāni
Vocativeduṣṭadamana duṣṭadamane duṣṭadamanāni
Accusativeduṣṭadamanam duṣṭadamane duṣṭadamanāni
Instrumentalduṣṭadamanena duṣṭadamanābhyām duṣṭadamanaiḥ
Dativeduṣṭadamanāya duṣṭadamanābhyām duṣṭadamanebhyaḥ
Ablativeduṣṭadamanāt duṣṭadamanābhyām duṣṭadamanebhyaḥ
Genitiveduṣṭadamanasya duṣṭadamanayoḥ duṣṭadamanānām
Locativeduṣṭadamane duṣṭadamanayoḥ duṣṭadamaneṣu

Compound duṣṭadamana -

Adverb -duṣṭadamanam -duṣṭadamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria