Declension table of ?duṣṭacaritra

Deva

NeuterSingularDualPlural
Nominativeduṣṭacaritram duṣṭacaritre duṣṭacaritrāṇi
Vocativeduṣṭacaritra duṣṭacaritre duṣṭacaritrāṇi
Accusativeduṣṭacaritram duṣṭacaritre duṣṭacaritrāṇi
Instrumentalduṣṭacaritreṇa duṣṭacaritrābhyām duṣṭacaritraiḥ
Dativeduṣṭacaritrāya duṣṭacaritrābhyām duṣṭacaritrebhyaḥ
Ablativeduṣṭacaritrāt duṣṭacaritrābhyām duṣṭacaritrebhyaḥ
Genitiveduṣṭacaritrasya duṣṭacaritrayoḥ duṣṭacaritrāṇām
Locativeduṣṭacaritre duṣṭacaritrayoḥ duṣṭacaritreṣu

Compound duṣṭacaritra -

Adverb -duṣṭacaritram -duṣṭacaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria