Declension table of ?duṣṭacārin

Deva

NeuterSingularDualPlural
Nominativeduṣṭacāri duṣṭacāriṇī duṣṭacārīṇi
Vocativeduṣṭacārin duṣṭacāri duṣṭacāriṇī duṣṭacārīṇi
Accusativeduṣṭacāri duṣṭacāriṇī duṣṭacārīṇi
Instrumentalduṣṭacāriṇā duṣṭacāribhyām duṣṭacāribhiḥ
Dativeduṣṭacāriṇe duṣṭacāribhyām duṣṭacāribhyaḥ
Ablativeduṣṭacāriṇaḥ duṣṭacāribhyām duṣṭacāribhyaḥ
Genitiveduṣṭacāriṇaḥ duṣṭacāriṇoḥ duṣṭacāriṇām
Locativeduṣṭacāriṇi duṣṭacāriṇoḥ duṣṭacāriṣu

Compound duṣṭacāri -

Adverb -duṣṭacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria