Declension table of ?duṣṭacārin

Deva

MasculineSingularDualPlural
Nominativeduṣṭacārī duṣṭacāriṇau duṣṭacāriṇaḥ
Vocativeduṣṭacārin duṣṭacāriṇau duṣṭacāriṇaḥ
Accusativeduṣṭacāriṇam duṣṭacāriṇau duṣṭacāriṇaḥ
Instrumentalduṣṭacāriṇā duṣṭacāribhyām duṣṭacāribhiḥ
Dativeduṣṭacāriṇe duṣṭacāribhyām duṣṭacāribhyaḥ
Ablativeduṣṭacāriṇaḥ duṣṭacāribhyām duṣṭacāribhyaḥ
Genitiveduṣṭacāriṇaḥ duṣṭacāriṇoḥ duṣṭacāriṇām
Locativeduṣṭacāriṇi duṣṭacāriṇoḥ duṣṭacāriṣu

Compound duṣṭacāri -

Adverb -duṣṭacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria