Declension table of ?duṣṭacāriṇī

Deva

FeminineSingularDualPlural
Nominativeduṣṭacāriṇī duṣṭacāriṇyau duṣṭacāriṇyaḥ
Vocativeduṣṭacāriṇi duṣṭacāriṇyau duṣṭacāriṇyaḥ
Accusativeduṣṭacāriṇīm duṣṭacāriṇyau duṣṭacāriṇīḥ
Instrumentalduṣṭacāriṇyā duṣṭacāriṇībhyām duṣṭacāriṇībhiḥ
Dativeduṣṭacāriṇyai duṣṭacāriṇībhyām duṣṭacāriṇībhyaḥ
Ablativeduṣṭacāriṇyāḥ duṣṭacāriṇībhyām duṣṭacāriṇībhyaḥ
Genitiveduṣṭacāriṇyāḥ duṣṭacāriṇyoḥ duṣṭacāriṇīnām
Locativeduṣṭacāriṇyām duṣṭacāriṇyoḥ duṣṭacāriṇīṣu

Compound duṣṭacāriṇi - duṣṭacāriṇī -

Adverb -duṣṭacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria