Declension table of ?duṣṭabuddhi_ā

Deva

FeminineSingularDualPlural
Nominativeduṣṭabuddhi_ā duṣṭabuddhi_e duṣṭabuddhi_āḥ
Vocativeduṣṭabuddhi_e duṣṭabuddhi_e duṣṭabuddhi_āḥ
Accusativeduṣṭabuddhi_ām duṣṭabuddhi_e duṣṭabuddhi_āḥ
Instrumentalduṣṭabuddhi_ayā duṣṭabuddhi_ābhyām duṣṭabuddhi_ābhiḥ
Dativeduṣṭabuddhi_āyai duṣṭabuddhi_ābhyām duṣṭabuddhi_ābhyaḥ
Ablativeduṣṭabuddhi_āyāḥ duṣṭabuddhi_ābhyām duṣṭabuddhi_ābhyaḥ
Genitiveduṣṭabuddhi_āyāḥ duṣṭabuddhi_ayoḥ duṣṭabuddhi_ānām
Locativeduṣṭabuddhi_āyām duṣṭabuddhi_ayoḥ duṣṭabuddhi_āsu

Adverb -duṣṭabuddhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria