Declension table of ?duṣṭabhāvatā

Deva

FeminineSingularDualPlural
Nominativeduṣṭabhāvatā duṣṭabhāvate duṣṭabhāvatāḥ
Vocativeduṣṭabhāvate duṣṭabhāvate duṣṭabhāvatāḥ
Accusativeduṣṭabhāvatām duṣṭabhāvate duṣṭabhāvatāḥ
Instrumentalduṣṭabhāvatayā duṣṭabhāvatābhyām duṣṭabhāvatābhiḥ
Dativeduṣṭabhāvatāyai duṣṭabhāvatābhyām duṣṭabhāvatābhyaḥ
Ablativeduṣṭabhāvatāyāḥ duṣṭabhāvatābhyām duṣṭabhāvatābhyaḥ
Genitiveduṣṭabhāvatāyāḥ duṣṭabhāvatayoḥ duṣṭabhāvatānām
Locativeduṣṭabhāvatāyām duṣṭabhāvatayoḥ duṣṭabhāvatāsu

Adverb -duṣṭabhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria