Declension table of ?duṣṭabhāvā

Deva

FeminineSingularDualPlural
Nominativeduṣṭabhāvā duṣṭabhāve duṣṭabhāvāḥ
Vocativeduṣṭabhāve duṣṭabhāve duṣṭabhāvāḥ
Accusativeduṣṭabhāvām duṣṭabhāve duṣṭabhāvāḥ
Instrumentalduṣṭabhāvayā duṣṭabhāvābhyām duṣṭabhāvābhiḥ
Dativeduṣṭabhāvāyai duṣṭabhāvābhyām duṣṭabhāvābhyaḥ
Ablativeduṣṭabhāvāyāḥ duṣṭabhāvābhyām duṣṭabhāvābhyaḥ
Genitiveduṣṭabhāvāyāḥ duṣṭabhāvayoḥ duṣṭabhāvānām
Locativeduṣṭabhāvāyām duṣṭabhāvayoḥ duṣṭabhāvāsu

Adverb -duṣṭabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria