Declension table of ?duṣṭabhāva

Deva

NeuterSingularDualPlural
Nominativeduṣṭabhāvam duṣṭabhāve duṣṭabhāvāni
Vocativeduṣṭabhāva duṣṭabhāve duṣṭabhāvāni
Accusativeduṣṭabhāvam duṣṭabhāve duṣṭabhāvāni
Instrumentalduṣṭabhāvena duṣṭabhāvābhyām duṣṭabhāvaiḥ
Dativeduṣṭabhāvāya duṣṭabhāvābhyām duṣṭabhāvebhyaḥ
Ablativeduṣṭabhāvāt duṣṭabhāvābhyām duṣṭabhāvebhyaḥ
Genitiveduṣṭabhāvasya duṣṭabhāvayoḥ duṣṭabhāvānām
Locativeduṣṭabhāve duṣṭabhāvayoḥ duṣṭabhāveṣu

Compound duṣṭabhāva -

Adverb -duṣṭabhāvam -duṣṭabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria