Declension table of ?duṣṭabhāva

Deva

MasculineSingularDualPlural
Nominativeduṣṭabhāvaḥ duṣṭabhāvau duṣṭabhāvāḥ
Vocativeduṣṭabhāva duṣṭabhāvau duṣṭabhāvāḥ
Accusativeduṣṭabhāvam duṣṭabhāvau duṣṭabhāvān
Instrumentalduṣṭabhāvena duṣṭabhāvābhyām duṣṭabhāvaiḥ duṣṭabhāvebhiḥ
Dativeduṣṭabhāvāya duṣṭabhāvābhyām duṣṭabhāvebhyaḥ
Ablativeduṣṭabhāvāt duṣṭabhāvābhyām duṣṭabhāvebhyaḥ
Genitiveduṣṭabhāvasya duṣṭabhāvayoḥ duṣṭabhāvānām
Locativeduṣṭabhāve duṣṭabhāvayoḥ duṣṭabhāveṣu

Compound duṣṭabhāva -

Adverb -duṣṭabhāvam -duṣṭabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria