Declension table of ?duṣṭāturā

Deva

FeminineSingularDualPlural
Nominativeduṣṭāturā duṣṭāture duṣṭāturāḥ
Vocativeduṣṭāture duṣṭāture duṣṭāturāḥ
Accusativeduṣṭāturām duṣṭāture duṣṭāturāḥ
Instrumentalduṣṭāturayā duṣṭāturābhyām duṣṭāturābhiḥ
Dativeduṣṭāturāyai duṣṭāturābhyām duṣṭāturābhyaḥ
Ablativeduṣṭāturāyāḥ duṣṭāturābhyām duṣṭāturābhyaḥ
Genitiveduṣṭāturāyāḥ duṣṭāturayoḥ duṣṭāturāṇām
Locativeduṣṭāturāyām duṣṭāturayoḥ duṣṭāturāsu

Adverb -duṣṭāturam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria