Declension table of ?duṣṭātura

Deva

NeuterSingularDualPlural
Nominativeduṣṭāturam duṣṭāture duṣṭāturāṇi
Vocativeduṣṭātura duṣṭāture duṣṭāturāṇi
Accusativeduṣṭāturam duṣṭāture duṣṭāturāṇi
Instrumentalduṣṭātureṇa duṣṭāturābhyām duṣṭāturaiḥ
Dativeduṣṭāturāya duṣṭāturābhyām duṣṭāturebhyaḥ
Ablativeduṣṭāturāt duṣṭāturābhyām duṣṭāturebhyaḥ
Genitiveduṣṭāturasya duṣṭāturayoḥ duṣṭāturāṇām
Locativeduṣṭāture duṣṭāturayoḥ duṣṭātureṣu

Compound duṣṭātura -

Adverb -duṣṭāturam -duṣṭāturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria