Declension table of ?duṣṭātura

Deva

MasculineSingularDualPlural
Nominativeduṣṭāturaḥ duṣṭāturau duṣṭāturāḥ
Vocativeduṣṭātura duṣṭāturau duṣṭāturāḥ
Accusativeduṣṭāturam duṣṭāturau duṣṭāturān
Instrumentalduṣṭātureṇa duṣṭāturābhyām duṣṭāturaiḥ duṣṭāturebhiḥ
Dativeduṣṭāturāya duṣṭāturābhyām duṣṭāturebhyaḥ
Ablativeduṣṭāturāt duṣṭāturābhyām duṣṭāturebhyaḥ
Genitiveduṣṭāturasya duṣṭāturayoḥ duṣṭāturāṇām
Locativeduṣṭāture duṣṭāturayoḥ duṣṭātureṣu

Compound duṣṭātura -

Adverb -duṣṭāturam -duṣṭāturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria