Declension table of ?duṣṭātmanā

Deva

FeminineSingularDualPlural
Nominativeduṣṭātmanā duṣṭātmane duṣṭātmanāḥ
Vocativeduṣṭātmane duṣṭātmane duṣṭātmanāḥ
Accusativeduṣṭātmanām duṣṭātmane duṣṭātmanāḥ
Instrumentalduṣṭātmanayā duṣṭātmanābhyām duṣṭātmanābhiḥ
Dativeduṣṭātmanāyai duṣṭātmanābhyām duṣṭātmanābhyaḥ
Ablativeduṣṭātmanāyāḥ duṣṭātmanābhyām duṣṭātmanābhyaḥ
Genitiveduṣṭātmanāyāḥ duṣṭātmanayoḥ duṣṭātmanānām
Locativeduṣṭātmanāyām duṣṭātmanayoḥ duṣṭātmanāsu

Adverb -duṣṭātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria