Declension table of ?duṣṭātman

Deva

MasculineSingularDualPlural
Nominativeduṣṭātmā duṣṭātmānau duṣṭātmānaḥ
Vocativeduṣṭātman duṣṭātmānau duṣṭātmānaḥ
Accusativeduṣṭātmānam duṣṭātmānau duṣṭātmanaḥ
Instrumentalduṣṭātmanā duṣṭātmabhyām duṣṭātmabhiḥ
Dativeduṣṭātmane duṣṭātmabhyām duṣṭātmabhyaḥ
Ablativeduṣṭātmanaḥ duṣṭātmabhyām duṣṭātmabhyaḥ
Genitiveduṣṭātmanaḥ duṣṭātmanoḥ duṣṭātmanām
Locativeduṣṭātmani duṣṭātmanoḥ duṣṭātmasu

Compound duṣṭātma -

Adverb -duṣṭātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria