Declension table of ?duṣṭānvita

Deva

NeuterSingularDualPlural
Nominativeduṣṭānvitam duṣṭānvite duṣṭānvitāni
Vocativeduṣṭānvita duṣṭānvite duṣṭānvitāni
Accusativeduṣṭānvitam duṣṭānvite duṣṭānvitāni
Instrumentalduṣṭānvitena duṣṭānvitābhyām duṣṭānvitaiḥ
Dativeduṣṭānvitāya duṣṭānvitābhyām duṣṭānvitebhyaḥ
Ablativeduṣṭānvitāt duṣṭānvitābhyām duṣṭānvitebhyaḥ
Genitiveduṣṭānvitasya duṣṭānvitayoḥ duṣṭānvitānām
Locativeduṣṭānvite duṣṭānvitayoḥ duṣṭānviteṣu

Compound duṣṭānvita -

Adverb -duṣṭānvitam -duṣṭānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria