Declension table of ?duṣṭāntarātman

Deva

NeuterSingularDualPlural
Nominativeduṣṭāntarātma duṣṭāntarātmanī duṣṭāntarātmāni
Vocativeduṣṭāntarātman duṣṭāntarātma duṣṭāntarātmanī duṣṭāntarātmāni
Accusativeduṣṭāntarātma duṣṭāntarātmanī duṣṭāntarātmāni
Instrumentalduṣṭāntarātmanā duṣṭāntarātmabhyām duṣṭāntarātmabhiḥ
Dativeduṣṭāntarātmane duṣṭāntarātmabhyām duṣṭāntarātmabhyaḥ
Ablativeduṣṭāntarātmanaḥ duṣṭāntarātmabhyām duṣṭāntarātmabhyaḥ
Genitiveduṣṭāntarātmanaḥ duṣṭāntarātmanoḥ duṣṭāntarātmanām
Locativeduṣṭāntarātmani duṣṭāntarātmanoḥ duṣṭāntarātmasu

Compound duṣṭāntarātma -

Adverb -duṣṭāntarātma -duṣṭāntarātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria