Declension table of ?duṣṭāntarātman

Deva

MasculineSingularDualPlural
Nominativeduṣṭāntarātmā duṣṭāntarātmānau duṣṭāntarātmānaḥ
Vocativeduṣṭāntarātman duṣṭāntarātmānau duṣṭāntarātmānaḥ
Accusativeduṣṭāntarātmānam duṣṭāntarātmānau duṣṭāntarātmanaḥ
Instrumentalduṣṭāntarātmanā duṣṭāntarātmabhyām duṣṭāntarātmabhiḥ
Dativeduṣṭāntarātmane duṣṭāntarātmabhyām duṣṭāntarātmabhyaḥ
Ablativeduṣṭāntarātmanaḥ duṣṭāntarātmabhyām duṣṭāntarātmabhyaḥ
Genitiveduṣṭāntarātmanaḥ duṣṭāntarātmanoḥ duṣṭāntarātmanām
Locativeduṣṭāntarātmani duṣṭāntarātmanoḥ duṣṭāntarātmasu

Compound duṣṭāntarātma -

Adverb -duṣṭāntarātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria