Declension table of duṣṭa

Deva

MasculineSingularDualPlural
Nominativeduṣṭaḥ duṣṭau duṣṭāḥ
Vocativeduṣṭa duṣṭau duṣṭāḥ
Accusativeduṣṭam duṣṭau duṣṭān
Instrumentalduṣṭena duṣṭābhyām duṣṭaiḥ duṣṭebhiḥ
Dativeduṣṭāya duṣṭābhyām duṣṭebhyaḥ
Ablativeduṣṭāt duṣṭābhyām duṣṭebhyaḥ
Genitiveduṣṭasya duṣṭayoḥ duṣṭānām
Locativeduṣṭe duṣṭayoḥ duṣṭeṣu

Compound duṣṭa -

Adverb -duṣṭam -duṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria