Declension table of ?duṇḍukā

Deva

FeminineSingularDualPlural
Nominativeduṇḍukā duṇḍuke duṇḍukāḥ
Vocativeduṇḍuke duṇḍuke duṇḍukāḥ
Accusativeduṇḍukām duṇḍuke duṇḍukāḥ
Instrumentalduṇḍukayā duṇḍukābhyām duṇḍukābhiḥ
Dativeduṇḍukāyai duṇḍukābhyām duṇḍukābhyaḥ
Ablativeduṇḍukāyāḥ duṇḍukābhyām duṇḍukābhyaḥ
Genitiveduṇḍukāyāḥ duṇḍukayoḥ duṇḍukānām
Locativeduṇḍukāyām duṇḍukayoḥ duṇḍukāsu

Adverb -duṇḍukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria