Declension table of ?duḥśruta

Deva

MasculineSingularDualPlural
Nominativeduḥśrutaḥ duḥśrutau duḥśrutāḥ
Vocativeduḥśruta duḥśrutau duḥśrutāḥ
Accusativeduḥśrutam duḥśrutau duḥśrutān
Instrumentalduḥśrutena duḥśrutābhyām duḥśrutaiḥ duḥśrutebhiḥ
Dativeduḥśrutāya duḥśrutābhyām duḥśrutebhyaḥ
Ablativeduḥśrutāt duḥśrutābhyām duḥśrutebhyaḥ
Genitiveduḥśrutasya duḥśrutayoḥ duḥśrutānām
Locativeduḥśrute duḥśrutayoḥ duḥśruteṣu

Compound duḥśruta -

Adverb -duḥśrutam -duḥśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria