Declension table of ?duḥśravatva

Deva

NeuterSingularDualPlural
Nominativeduḥśravatvam duḥśravatve duḥśravatvāni
Vocativeduḥśravatva duḥśravatve duḥśravatvāni
Accusativeduḥśravatvam duḥśravatve duḥśravatvāni
Instrumentalduḥśravatvena duḥśravatvābhyām duḥśravatvaiḥ
Dativeduḥśravatvāya duḥśravatvābhyām duḥśravatvebhyaḥ
Ablativeduḥśravatvāt duḥśravatvābhyām duḥśravatvebhyaḥ
Genitiveduḥśravatvasya duḥśravatvayoḥ duḥśravatvānām
Locativeduḥśravatve duḥśravatvayoḥ duḥśravatveṣu

Compound duḥśravatva -

Adverb -duḥśravatvam -duḥśravatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria