Declension table of ?duḥśoṣa

Deva

NeuterSingularDualPlural
Nominativeduḥśoṣam duḥśoṣe duḥśoṣāṇi
Vocativeduḥśoṣa duḥśoṣe duḥśoṣāṇi
Accusativeduḥśoṣam duḥśoṣe duḥśoṣāṇi
Instrumentalduḥśoṣeṇa duḥśoṣābhyām duḥśoṣaiḥ
Dativeduḥśoṣāya duḥśoṣābhyām duḥśoṣebhyaḥ
Ablativeduḥśoṣāt duḥśoṣābhyām duḥśoṣebhyaḥ
Genitiveduḥśoṣasya duḥśoṣayoḥ duḥśoṣāṇām
Locativeduḥśoṣe duḥśoṣayoḥ duḥśoṣeṣu

Compound duḥśoṣa -

Adverb -duḥśoṣam -duḥśoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria