Declension table of ?duḥśoṣa

Deva

MasculineSingularDualPlural
Nominativeduḥśoṣaḥ duḥśoṣau duḥśoṣāḥ
Vocativeduḥśoṣa duḥśoṣau duḥśoṣāḥ
Accusativeduḥśoṣam duḥśoṣau duḥśoṣān
Instrumentalduḥśoṣeṇa duḥśoṣābhyām duḥśoṣaiḥ duḥśoṣebhiḥ
Dativeduḥśoṣāya duḥśoṣābhyām duḥśoṣebhyaḥ
Ablativeduḥśoṣāt duḥśoṣābhyām duḥśoṣebhyaḥ
Genitiveduḥśoṣasya duḥśoṣayoḥ duḥśoṣāṇām
Locativeduḥśoṣe duḥśoṣayoḥ duḥśoṣeṣu

Compound duḥśoṣa -

Adverb -duḥśoṣam -duḥśoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria